本帖最后由 Qasoqaanga 于 2009-11-30 09:15 编辑
梵文总体来说,就是屈折变化整齐繁复,这是没有技术含量的记忆活。如何恰到好处地运用屈折变化和搭建复合词汇,以及一些特有的语法现象,灵活的词序,这才是梵文和拉丁文的精华。语言的简练是有代价的。下面是qasoqaanga学习笔记,会陆续贴出,希望诸位检查斧正。 梵文动词常用时态变位词尾一览 现在时陈述式 主动态 -mi/-si/-ti;-vaas/-thas/-tas;-maas/-thas/-nti,-anti,-at 中动态 -e/-se/-te;-vahe/-ithe,-athe/-ite,-ate;-mahe/-dhve/-nte,-ate 被动态 -ye/-yase/-yate;-yavahe/-yethe,-yathe/-yete,-yate;-yamahe/-yadhve/-yante,-yate 未完成时(词根要增音a-) 主动态 -(a)m/-s/-t;-va/-tam/-taam;-ma/-ta/-(a)n,-us 中动态 -i/-thas/-ta;-vahi/-ithaam(-athaam)/-itaam,-ataam;-mahi/-dhvam/-nta,-ata 被动态 -ye/-yathaas/-yata;-yavahi/-yethaam/-yetaam;-yamahi/-yadhvam/-yanta 将来时 主动态 -shyaami/-shyasi/-shyati;-shyavas/-shyathas/-shyatas;-shyamaas/-shyathas/-shyanti 中动态 -shye/-shyase/-shyate;-shyaavahe/-shyethe/-shyete;-shyamaahe/-shyadhve/-shyante 被动态 -shye/-shyase/-shyate;-shyaavahe/-shyethe/-shyete;-shyamaahe/-shyadhve/-shyante 完成时(词根要增音同部位辅音) 主动态 -a/-(i)tha/-a;-(i)va/-athus/-atus;-(i)ma/-a/-us 中动态 -e/-(i)she/-e;-(i)vahe/-aathe/-aate;-(i)mahe/-(i)dhve/-ire 被动态 -e/-ishe/-e;-ivahe/-aathe/-aate;-imahe/-idhve/-ire |
|
最新喜欢:![]() |
沙发#
发布于:2009-11-24 14:31
南无阿弥多婆夜。哆他伽多夜。哆地夜他。
阿弥利都婆毗。阿弥利哆。悉耽婆毗。 阿弥唎哆。毗迦兰帝。阿弥唎哆。毗迦兰多。 伽弥腻。伽伽那。枳多迦利。娑婆诃。 namo-amitabhaya tathagataya tad-yatha amrtod-bhave amrta-siddhambhave amrta-vikrmte amrta-vikrmta-gamine gagana-kirti-kare svaha |
|