阅读:5298回复:2

[语言交流]Commentarii de Sutra Cordis 《心经》梵文及其拉丁文译本解读(4)

楼主#
更多 发布于:2010-05-17 21:02
tasmaac caariputra "suunyataayaa.m na ruupa.m na vedanaa na sa.mj~naa na sa.mskaaraa na vij~naana.m na cak.su.h-"srotra-

ghraa.na-jihvaa-kaaya-manaa.msi na ruupa-"sabda-gandha-rasa-spra.s.tavya-dharmaa.h

Ideo in vacuitate forma, sensus, perceptio, propensio, conscientia non est;non oculus, auris, nasus, lingua, corpus, mens;non species, sonus, odor, sapor, contactus, notio.

梵文的音变很规律,但是过于繁缛。tasmaac caariputra就是tasmaat+"saariputra(因此Sariputra)。拉丁文就翻译成了副词ideo,那个呼格名字省略了。位置格名词"suunyataayaa.m翻译成了拉丁文夺格词组in vacuitate(在空的状态下)。na ruupa.m就是non forma(无色,无物质)。na vedanaa就是non sensus(无受)。na sa.mj~naa就是non perceptio(无想)。na sa.mskaaraa就是non propensio(无行)。na vij~naana.m就是non conscientia(无识)。“受想行识”是玄奘的译文,现代汉语就是“感觉、理解、行动和意识”。这里的梵文省略系词,而拉丁文补出。

梵文的复合词像裹脚布,能多长就多长,以能一口气念诵为勒止。这里的cak.su.h(眼)、"srotra(耳)、ghraa.na(鼻)、jihvaa(舌)、kaaya(身)和manaa.msi(意识)就是六个单词合成一个单词,而且以最后一个单词确定词性为中性复数主格名词。注意最后一个名词manaa.msi是n词干名词,变化比较特殊。相应的拉丁文为oculus、auris、nasus、lingua、corpus和mens。同样下文又是六个单词合成一个主格阳性复数名词。它们是ruupa(species色)、"sabda(sonus声)、gandha(odor香)、rasa(sapor味)、spra.s.tavya(contactus触)和dharmaa.h(notio法)。

否定词na等于拉丁文的non。有意思的是,否定词印欧语大都是n开头,而汉藏语大都是m开头。

最新喜欢:

跨境电商运营iMjmJ.Com跨境电商运营...
沙发#
发布于:2010-05-19 12:13
很不错!
Nenio estas pli bela ol esti juna kaj paroli esperante!
Էսպերանտոյի գեղեցիկ, երիտասարդ
էսպերանտո,
Esperanto is 'n jong en mooi
Esperanto se yon jèn ak bèl
板凳#
发布于:2010-05-19 21:00
多比較可以複習兩種語言,儘量忘記的慢一些。有機會提供以下愛死不難度的心經,讓qasoqaanga學習一下。
游客

返回顶部