阅读:6598回复:6

[资源分享]有聲梵文讀物《原人歌》

楼主#
更多 发布于:2010-12-20 13:35

  《原人歌》是梨俱吠陀中的一首詩。這首詩歌所散發出來的最著名的亮點就是:印度社會各階級產生于原人身體的不同部分:原人的口是婆羅門,原人的兩臂作成剎帝利,原人的腿變成吠舍,從原人的腳生出首陀羅來。《原人歌》是婆羅們祭司的作品,他將萬有造化的原理歸因于具體的原人,這種思想直接形成了祭祀萬能、吠陀天啟、婆羅門至上的婆羅門教三大綱領作。

詩歌原文(採用Velthuis氏轉寫法,漢文譯文請參閱巫白慧先生相關書籍)

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
सभूमिं विश्वतो वृत्वात्यतिष्ठद् दशा:न्गुलम्
पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम्
उतामृतत्वस्येशानो यदन्नेनातिरोहति
एतावानस्य महिमातो ज्यायांश्च पूरुषः
पादोऽस्यविश्वा भूतानि त्रिपादस्यामृतं दिवि
त्रिपादूर्ध्व उदैत् पुरुषः पादोऽस्येहाभवत् पुनः
ततो विष्वं व्यक्रामत् साशनानशने अभि
तस्माद् विराळ् अजायत विराजो अधि पूरुषः
स जातोअत्यरिच्यत पश्चाद् भूमिमथो पुरः
यत् पुरुषेण हविषा देवा यज्ञमतन्वत
वसन्तोअस्यासीदाज्यं ग्रीष्म इध्मः शरद् धविः
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः
तेन देवा अयजन्त साध्या ऋषयश्च ये
तस्माद् यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम्
पशून्तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये
तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे
छन्दांसिजज्ञिरे तस्माद् यजुस्तस्मादजायत
तस्मादश्वा अजायन्त ये के चोभयादतः
गावो हजज्ञिरे तस्मात् तस्माज्जाता अजावयः
यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन्
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः
ऊरूतदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत
मुखादिन्द्रश्चाग्निश्च प्राणाद् वायुरजायत
नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत
पद्भ्यां भूमिर्दिशः श्रोत्रात् तथा लोकानकल्पयन्
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः
देवायद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम्
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याःसन्ति देवाः


附件名称/大小 下载次数 最后更新
梨俱吠陀-原人歌.MP3 (874KB)  74 2010-12-20 13:35
梨俱吠陀-原人歌.pdf (66KB)  63 2010-12-20 13:35
沙发#
发布于:2010-12-20 15:28
xiexie!这是一个好东西!
板凳#
发布于:2013-09-21 20:43
Qasoqaanga的帖子都是好经典的。印度的四种姓分别诞生于梵天的各个身体部位以视等级分化。
婆罗门即僧侣阶层为第一种姓;刹帝利即武士阶层为第二种姓;吠舍(平民)为第三种姓,经营商业贸易;首陀罗为第四种姓,地位非常低,从事农业和各种体力及手工业劳动等。同时,各种姓又派生出许多副种姓或称亚种姓、次种姓。
ॐ नमः शिवाय ஓம் நமசிவாய
地板#
发布于:2013-09-21 21:21
学梵文千万不要以为网上资源少,应该是远远多于精于主要语言之外的语言。中文翻译的也很不少了。
4#
发布于:2013-09-22 16:08
多谢多谢!by the way,现在有不少不同的发音读法,不知哪个是最准确的啊。
5#
发布于:2013-09-22 23:44
多谢分享。
6#
发布于:2013-09-23 10:42
现在有不少不同的发音读法,不知哪个是最准确的啊。
------------------------
这个问题就好比问,古希腊语语音,是希腊人发的准还是英美人发的准。梵语是印度人发音准还是英美人。同样的例子还有汉语。
游客

返回顶部