阅读:2555回复:0

[语言交流]Commentarii de Sutra Cordis (7)

楼主#
更多 发布于:2010-08-09 14:35
Commentarii de Sutra Cordis 《心经》梵文及其拉丁文译本解读(7)
  http://shanghaivarro.spaces.live.com/blog/cns!533FFDE0453D5A85!2500.entry

  तस्माज् ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसम मन्त्रः सर्वदुःखप्रशमनः सत्यम् अमिथ्यत्वात् प्रज्ञापारमितायाम् उक्तो मन्त्रः
  तद् यथा गते गते पारगते पारसंगते बोधि सवाहा
  इति प्रज्ञापारमिताहृदयं समाप्तम्
 
  Scito igitur Sapientiam transcendentem sublimem mantra esse, mantra magnum et fulgentem,maximum mantra, mantra sine aequali,quod omnes labores dissolvere potest.Verum est, sine errore.
  Proinde mantra Sapientiae transcendentis ita pronuntia:GATE GATE PARAGATE PARASAMGATE BODHI SVAHA!(Ivit, ivit, transivit, totum transivit, Illuminatio tum sit!)
 
  梵文有一个特点,就是词与词之间的链接辅音的变化比较复杂,尽管这是顾及发音的和谐(有点类似阿尔泰诸语言的元音和谐律),但也是不容易辨别原型。तस्म्मज्是副词तस्म्मत्的和谐形式,它是代词तद्(这个)的夺格形式,意思为“来源这个、因为这个”,引申为副词“因此、所以”。拉丁文用了इगितुर्,这个词要放在第二位置。ज्ञातव्यं是动词ज्ञा(知道)的动形词,意思为“应该要知道的”,拉丁文直接用了将来时命令式स्चितो(要知道)。
 
  那么究竟要知道什么呢。praj~naapaaramitaa mahaamantr.h般若波罗蜜多(汉译:智度)是一个伟大的咒语。mahat(大的)应该是和拉丁文magnum同源。这句话的拉丁文译文是Sapientia transcendens sublimis mantra est(用智慧来摆渡<苦海绝对>是一个很伟大的咒语)。接下来又是一些形容词mahaavidyaa-(magnum et fulgentem,大明),anuttara-(maximum,无上)、asamasama(sine aequali,无等,没有平等)。这里的asamasama是一个复合词asama+sama(无等和等),后面一个“等”不是et cetera,而是aequalis,拉丁文没有译出。sarva+दुःख+प्रशमनः是一个复合形容词,表示“一切+痛苦+可以消除的”,所修饰的名词自然也是मन्त्रः(咒语)。瓦罗很佩服असमसम省略成'समसम,还能听得出是“无等等”而不是“等等”。
 
  这里的satyam amithyatvaat praj~naapaaramitaayaam ukto依然是一个复合形容词,中间的空格是阅读便利而分开,梵文则全部连写。这个词的语法依次是主格+从格+位格+主格,真实+因不虚妄+在智度中+说出来的(咒语)。拉丁文比较难处理这类复合词,一般分拆成句子。真实+因不虚妄,拉丁文则翻译成verum est sine errore(这是真实无误的)。在智度中+说出来的(咒语),拉丁文用了相似的语法,proinde mantra Sapientiae transcendentis ita pronuntia(因此,在智度中,咒语是这么说的)。tad yathaa(则是这样的)这两个虚词拉丁文就用了ita(如此)。
 
  गते गते पारगते पारसंगते बोधि सवाहा(揭谛揭谛,波罗揭谛,波罗僧揭谛,菩提娑婆诃)这句《心经》咒语应该是非常熟悉的。就从这点,《心经》其实并不是经文,而是一句咒语的说明书。这句咒语关键字是गते,来源于动词गम्的过去分词गत的位格,意思为“在走路的过程中”,也就是“上路吧”。怎么上路呢,पारगते(去对岸的路上),पारसंगते(统统地在路上)。这句话其实就是“走吧,去对岸,一起走吧”。佛教的咒语往往自神其辞,严禁翻译,因为咒语都是大白话。bodhi savaahaa(菩提+娑婆诃)中的bodhi是觉悟,savaahaa是感叹词,表示欢呼,通常见于久旱逢甘霖和金榜挂名时。念咒完毕,欢呼一声,“啊,大彻大悟啦”,可以舒坦一些。这句感叹拉丁文翻译成illuminatio tum sit(光明啊来吧)。
 
  最后一句इति प्रज्ञापारमिताहृदयं समाप्तम्(般若波罗蜜多心经说完了),在玄奘译本中没有。瓦罗也认为多此一举。

最新喜欢:

跨境电商运营iMjmJ.Com跨境电商运营...
游客

返回顶部