阅读:3503回复:1

[语言交流]印地语单词汇总(三)

楼主#
更多 发布于:2011-12-02 14:25
इ(名词)
इंगलेड़(英)英国
इंजक्शत(英)注射
इंजीनियर(英)工程师
इंस्पेक्टर(英)查票员/巡官
इंटरव्यू(英)面试
इंद्रिय(梵)感觉器官
इंतज़ाम(阿)布置
इच्छा(梵)愿望
इज्या(梵)祭祀
इतिहास(梵)历史
इनाम(阿)奖金
इन्कार(阿)否认/拒绝
इन्तज़ार(阿)等候
इन्दु(梵)月亮
इन्द्र(梵)因陀罗
इन्द्रिय(梵)感官/根
इमला(阿)听写
इमारत(阿)楼房
इम्तहान(阿)考试
इरादा(阿)愿望
इलाज(阿)治疗
इल्ज़ाम(阿)罪
इशारा(阿)示意
इस्तरी(阿)熨斗
इस्तेमाल(阿)采用/运用
इस्लाम(阿)回教

ई(名词)
ईमेल(英)电子邮件
ईमानदारी(阿+波)诚实/忠诚
ईसाई(阿)基督徒
ईष्रया(梵)嫉妒/羡慕
ईश(梵)主人
ईश्वर(梵)主人/主宰/自在天

最新喜欢:

跨境电商运营iMjmJ.Com跨境电商运营...
沙发#
发布于:2011-12-05 08:15
इ(动词)
इतराना装腔作势


इ(形容词)
इकट्ठा收集的
इतना这么多
इतर(梵)别的
इयत(梵)如此大的
इलेक्टिक(英)电的
इष्ट(梵)所欲的/愿望的


ई(形容词)
ईमानदार(阿+波)诚实的
इ(副词)
इति(梵)如此
इत्यादि等等
इधर这里
इधर-उधर到处
इह(梵)这里/此处
游客

返回顶部